श्री सरस्वती स्तोत्रं | Shree Saraswati Strotam

श्री सरस्वती स्तोत्रं | Shree Saraswati Strotam या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृताया वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दितासा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥1॥ आशासु राशीभवदङ्गवल्लीभासैव दासीकृतदुग्धसिन्धुम् ।मन्दस्मितैर्निन्दितशारदेन्दुंवन्देऽरविन्दासनसुन्दरि त्वाम् ॥2॥…

Continue Readingश्री सरस्वती स्तोत्रं | Shree Saraswati Strotam

श्री शालिग्राम स्तोत्रं | Shree Shaligram Strotam

श्री शालिग्राम स्तोत्रं | Shree Shaligram Strotam श्री गणेशाय नमः ।अस्य श्रीशालिग्रामस्तोत्रमन्त्रस्य श्रीभगवान् ऋषिः।,नारायणो देवता।, अनुष्टुप् छन्दः।,श्रीशालिग्रामस्तोत्रमन्त्रजपे विनियोगः ॥ ॥ युधिष्ठिर उवाच ॥ श्रीदेवदेव देवेश देवतार्चनमुत्तमम् ।तत्सर्वं श्रोतुमिच्छामि ब्रूहि मे…

Continue Readingश्री शालिग्राम स्तोत्रं | Shree Shaligram Strotam

श्री राम रक्षा स्तोत्रं | Shree Ram Raksha Strotam

श्री राम रक्षा स्तोत्रं | Shree Ram Raksha Strotam श्रीगणेशायनम: ।अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य ।बुधकौशिक ऋषि: ।श्रीसीतारामचंद्रोदेवता ।अनुष्टुप्‌ छन्द: । सीता शक्ति: ।श्रीमद्‌हनुमान्‌ कीलकम्‌ ।श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥ ॥ अथ ध्यानम्‌ ॥…

Continue Readingश्री राम रक्षा स्तोत्रं | Shree Ram Raksha Strotam

श्री तुलसी स्तोत्रं | Shree Tulsi Strotam

श्री तुलसी स्तोत्रं | Shree Tulsi Strotam जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे ।यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः ॥1॥ नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे ।नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ॥2॥ तुलसी पातु मां…

Continue Readingश्री तुलसी स्तोत्रं | Shree Tulsi Strotam

श्री जानकी स्तोत्रं | Shree Janaki Strotam

श्री जानकी स्तोत्रं | Shree Janaki Strotam जानकि त्वां नमस्यामि सर्वपापप्रणाशिनीम्जानकि त्वां नमस्यामि सर्वपापप्रणाशिनीम् ॥1॥ दारिद्र्यरणसंहर्त्रीं भक्तानाभिष्टदायिनीम् ।विदेहराजतनयां राघवानन्दकारिणीम् ॥2॥ भूमेर्दुहितरं विद्यां नमामि प्रकृतिं शिवाम् ।पौलस्त्यैश्वर्यसंहत्रीं भक्ताभीष्टां सरस्वतीम् ॥3॥ पतिव्रताधुरीणां…

Continue Readingश्री जानकी स्तोत्रं | Shree Janaki Strotam

श्री गणेश स्तोत्रं । Shree Ganesh Strotam

श्री गणेश स्तोत्रं । Shree Ganesh Strotam प्रणम्य शिरसा देवं गौरी विनायकम् ।भक्तावासं स्मेर नित्यमाय्ः कामार्थसिद्धये ॥1॥ प्रथमं वक्रतुडं च एकदंत द्वितीयकम् ।तृतियं कृष्णपिंगात्क्षं गजववत्रं चतुर्थकम् ॥2॥ लंबोदरं पंचम च…

Continue Readingश्री गणेश स्तोत्रं । Shree Ganesh Strotam

श्री लक्ष्मी स्तोत्रं । Shree Lakshmi Strotam

श्री लक्ष्मी स्तोत्र । Shree Lakshmi Strot सिंहासनगतः शक्रस्सम्प्राप्य त्रिदिवं पुनः ।देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः ॥1॥ ॥ इन्द्र उवाच ॥नमस्ये सर्वलोकानां जननीमब्जसम्भवाम् ।श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ॥2॥ पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम् ।वन्दे…

Continue Readingश्री लक्ष्मी स्तोत्रं । Shree Lakshmi Strotam

सिद्धकुञ्जिका स्तोत्रम् | SiddhaKunjika Stotram

सिद्धकुञ्जिका स्तोत्रम् | SiddhaKunjika Stotram ॥ दुर्गा सप्तशती: सिद्धकुञ्जिकास्तोत्रम् ॥ शिव उवाच:शृणु देवि प्रवक्ष्यामि, कुञ्जिकास्तोत्रमुत्तमम् ।येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत ॥1॥ न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।न सूक्तं नापि…

Continue Readingसिद्धकुञ्जिका स्तोत्रम् | SiddhaKunjika Stotram

श्री कृष्ण स्त्रोतं | Shree Krishan Strotam

श्री कृष्ण स्त्रोतं | Shree Krishan Strotam ॥ पार्वत्युवाच ॥ भगवन् श्रोतुमिच्छामि यथा कृष्णः प्रसीदति ।विना जपं विना सेवां विना पूजामपि प्रभो ॥1॥ यथा कृष्णः प्रसन्नः स्यात्तमुपायं वदाधुना ।अन्यथा देवदेवेश…

Continue Readingश्री कृष्ण स्त्रोतं | Shree Krishan Strotam

श्री कार्तिकेय स्तोत्र | Shree Kartikeya Strotam

श्री कार्तिकेय स्तोत्र | Shree Kartikeya Strotam स्कंद उवाच –योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः।स्कंदः कुमारः सेनानी स्वामी शंकरसंभवः॥1॥ गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः।तारकारिरुमापुत्रः क्रोधारिश्च षडाननः॥2॥ शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः।सनत्कुमारो भगवान् भोगमोक्षफलप्रदः॥3॥ शरजन्मा गणाधीशः पूर्वजो…

Continue Readingश्री कार्तिकेय स्तोत्र | Shree Kartikeya Strotam

शुक्र स्त्रोत | Shukar Strotam

शुक्र स्त्रोत | Shukar Strotam नमस्ते भार्गव श्रेष्ठ देव दानव पूजित ।वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमो नम: ॥1॥ देवयानीपितस्तुभ्यं वेदवेदांगपारग: ।परेण तपसा शुद्ध शंकरो लोकशंकर: ॥2॥ प्राप्तो विद्यां जीवनाख्यां तस्मै शुक्रात्मने…

Continue Readingशुक्र स्त्रोत | Shukar Strotam

राहु स्तोत्र | Rahu Strotam

राहु स्तोत्र | Rahu Strotam ाहुर्दानव मन्त्री च सिंहिकाचित्तनन्दनः ।अर्धकायः सदाक्रोधी चन्द्रादित्यविमर्दनः ॥1॥ रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुमीतिदः ।ग्रहराजः सुधापायी राकातिथ्यभिलाषुकः ॥2॥ कालदृष्टिः कालरुपः श्रीकष्ठह्रदयाश्रयः ।विधुंतुदः सैंहिकेयो घोररुपो महाबलः ॥3॥ ग्रहपीडाकरो…

Continue Readingराहु स्तोत्र | Rahu Strotam

दशरथकृत शनि स्तोत्र | Dashrathkrat Shani Strotam

दशरथकृत शनि स्तोत्र | Dashrathkrat Shani Strotam नम: कृष्णाय नीलाय शितिकण्ठनिभाय च।नम: कालाग्निरूपाय कृतान्ताय च वै नम:॥ नमो निर्मांस देहाय दीर्घश्मश्रुजटाय च।नमो विशालनेत्राय शुष्कोदर भयाकृते॥ नम: पुष्कलगात्राय स्थूलरोम्णेऽथ वै नम:।नमो…

Continue Readingदशरथकृत शनि स्तोत्र | Dashrathkrat Shani Strotam

बृहस्पति स्त्रोतं | Brihaspati Strotam

बृहस्पति स्त्रोतं | Brihaspati Strotam पीताम्बर: पीतवपु: किरीटी, चतुर्भुजो देवगुरु: प्रशान्त: ।दधाति दण्डं च कमण्डलुं च, तथाक्षसूत्रं वरदोsस्तु मह्यम ॥1॥ नम: सुरेन्द्रवन्द्याय देवाचार्याय ते नम: ।नमस्त्वनन्तसामर्थ्यं देवासिद्धान्तपारग ॥2॥ सदानन्द नमस्तेस्तु…

Continue Readingबृहस्पति स्त्रोतं | Brihaspati Strotam

बुध स्त्रोतं | Budh Strotam

बुध स्त्रोतं | Budh Strotam पीताम्बर: पीतवपु किरीटी, चतुर्भुजो देवदु:खापहर्ता ।धर्मस्य धृक सोमसुत: सदा मे, सिंहाधिरुढ़ो वरदो बुधश्च ॥1॥ प्रियंगुकनकश्यामं रूपेणाप्रतिमं बुधम ।सौम्यं सौम्यगुणोपेतं नमामि शशिनन्दनम ॥2॥ सोमसुनुर्बुधश्चैव सौम्य: सौम्यगुणान्वित:…

Continue Readingबुध स्त्रोतं | Budh Strotam

गुरु पादुका स्तोत्रम् | Guru Paduka Strotam

गुरु पादुका स्तोत्रम् | Guru Paduka Strotam ॥ श्री गुरु पादुका स्तोत्रम् ॥ अनंत-संसार समुद्र-तार नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।वैराग्य साम्राज्यद पूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥1॥ कवित्व वाराशिनिशाकराभ्यां दौर्भाग्यदावांबुदमालिकाभ्याम् ।दूरिकृतानम्र विपत्ततिभ्यां नमो…

Continue Readingगुरु पादुका स्तोत्रम् | Guru Paduka Strotam

राधा कृपा कटाक्ष स्त्रोत्र | Radha Kriya Kataksh Stotram

राधा कृपा कटाक्ष स्त्रोत्र | Radha Kriya Kataksh Stotram मुनीन्द्र–वृन्द–वन्दिते त्रिलोक–शोक–हारिणिप्रसन्न-वक्त्र-पण्कजे निकुञ्ज-भू-विलासिनिव्रजेन्द्र–भानु–नन्दिनि व्रजेन्द्र–सूनु–संगतेकदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥ अशोक–वृक्ष–वल्लरी वितान–मण्डप–स्थितेप्रवालबाल–पल्लव प्रभारुणांघ्रि–कोमले ।वराभयस्फुरत्करे प्रभूतसम्पदालयेकदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥ अनङ्ग-रण्ग मङ्गल-प्रसङ्ग-भङ्गुर-भ्रुवांसविभ्रमं ससम्भ्रमं दृगन्त–बाणपातनैः…

Continue Readingराधा कृपा कटाक्ष स्त्रोत्र | Radha Kriya Kataksh Stotram

विष्णु स्त्रोत | Vishnu strot

किं नु नाम सहस्त्राणि जपते च पुन: पुन: ।यानि नामानि दिव्यानि तानि चाचक्ष्व केशव: ॥ मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् ।गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम् ॥ पदनाभं सहस्त्राक्षं वनमालिं…

Continue Readingविष्णु स्त्रोत | Vishnu strot

कालिका स्त्रोत | Kalika Strot

श्रीगणेशाय नमः ॥ दधन्नैरन्तर्यादपि मलिनचर्यां सपदि यत्सपर्यां पश्यन्सन् विशतु सुरपुर्यां नरपशुः ।भटान्वर्यान् वीर्यासमहरदसूर्यान् समिति याजगद्धुर्या काली मम मनसि कुर्यान्निवसतिम् ॥ लसन्नासामुक्ता निजचरणभक्तावनविधौसमुद्युक्ता रक्ताम्बुरुहदृगलक्ताधरपुटा ।अपि व्यक्ताऽव्यक्तायमनियमसक्ताशयशयाजगद्धुर्या काली मम मनसि कुर्यान्निवसतिम् ॥…

Continue Readingकालिका स्त्रोत | Kalika Strot

आदित्य हृदय स्तोत्र | Aditya Hridaya Stotra

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ॥ राम राम महाबाहो श्रृणु गुह्यं सनातनम् ।येन सर्वानरीन् वत्स समरे विजयिष्यसे…

Continue Readingआदित्य हृदय स्तोत्र | Aditya Hridaya Stotra

End of content

No more pages to load