You are currently viewing कालिका स्त्रोत | Kalika Strot

कालिका स्त्रोत | Kalika Strot

श्रीगणेशाय नमः ॥

दधन्नैरन्तर्यादपि मलिनचर्यां सपदि यत्
सपर्यां पश्यन्सन् विशतु सुरपुर्यां नरपशुः ।
भटान्वर्यान् वीर्यासमहरदसूर्यान् समिति या
जगद्धुर्या काली मम मनसि कुर्यान्निवसतिम् ॥

लसन्नासामुक्ता निजचरणभक्तावनविधौ
समुद्युक्ता रक्ताम्बुरुहदृगलक्ताधरपुटा ।
अपि व्यक्ताऽव्यक्तायमनियमसक्ताशयशया
जगद्धुर्या काली मम मनसि कुर्यान्निवसतिम् ॥

रणत्सन्मञ्जीरा खलदमनधीराऽतिरुचिर-
स्फुरद्विद्युच्चीरा सुजनझषनीरायिततनुः ।
विराजत्कोटीरा विमलतरहीरा भरणभृत्
जगद्धुर्या काली मम०॥

वसाना कौशेयं कमलनयना चन्द्रवदना
दधाना कारुण्यं विपुलजघना कुन्दरदना ।
पुनाना पापाद्या सपदि विधुनाना भवभयं
जगद्धुर्या काली मम०॥

रधूत्तंसप्रेक्षारणरणिकया मेरुशिखरात्
समागाद्या रागाज्झटिति यमुनागाधिपमसौ ।
नगादीशप्रेष्ठा नगपतिसुता निर्जरनुता
जगद्धुर्या काली मम मनसि ॥

विलसन्नवरत्नमालिका कुटिलश्यामलकुन्तलालिका ।
नवकुङ्कुमभव्यभालिकाऽवतु सा मां सुखकृद्धि कालिका ॥

यमुनाचलद्दमुना दुःखदवस्य देहिनाम् ।
अमुना यदि वीक्षिता सकृच्छमु नानाविधमातनोत्यहो ॥

अनुभूति सतीप्राणपरित्राणपरायणा ।
देवैः कृतसपर्या सा काली कुर्याच्छुभानि नः ॥

य इदं कालिकास्तोत्रं पठेत्तु प्रयतः शुचिः ।
देवीसायुज्यभुक् चेह सर्वान्कामानवाप्नुयात् ॥

इति कालिकास्तोत्रं सम्पूर्णम् ॥

Share this post (शेयर करें)